心经梵文

2022-08-25 14:06:25   第一文档网     [ 字体: ] [ 阅读: ] [ 文档下载 ]
说明:文章内容仅供预览,部分内容可能不全。下载后的文档,内容与下面显示的完全一致。下载之前请确认下面内容是否您想要的,是否完整无缺。下载word有问题请添加QQ:admin处理,感谢您的支持与谅解。点击这里给我发消息

#第一文档网# 导语】以下是®第一文档网的小编为您整理的《心经梵文》,欢迎阅读!
梵文,心经

心经梵文

ॐमणिपद्मे

aum maṇi padme hūm 嘛呢 叭咩

प्रज्ञापारममताहृदयसत्र prajñāpāramitā-hdaya-sūtraṃ 般若 波罗蜜多

नमः सर्वज्ञाय nama sarvajñāya . (归命一切智者)

आयावर्लोकितेश्र्रबोधिसत्तत्तर्ो गंीरायां प्रज्ञापारममतायां चयाां चरमािो व्यर्लोियतत स्म

ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .

自在 菩萨 行深 般若波罗蜜多 照见

पञ्च स्िनिाः तांश् स्र्भापशयानपश्यतत स्म

pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma . 皆空 度一切苦厄

इह शाररपत्र रूपं यता सा यता या यतैर् रूपं रूपानन पाया यद्र ि् यपा ग्रयता तद्र

iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .

(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色

एर्मेर् र्ेनासंज्ञासंस्िारवर्ज्ञानातन

evameva vedanā saṃa saṃskāra vijñānāni . 〔后〕 亦复如是

इह शाररपत्र सर्विमाव यतालक्षिा अनत्तपनना अतनरुद्धा अमला वर्मला नोना पररपिाव

iha śāriputra sarva-dharmāḥ śūnyatā-lakaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .


(此) 舍利子 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减

तस्माच्छाररपत्र यतायां रूपं र्ेना संज्ञ संस्िारा वर्ज्ञानातन

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni . 是故(舍利子) 空中 (无) (无) (无)

चश् श्ोत्रघ्रािजिह्र्ािायमनां

na chaku-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .

रूपशब्दगनिरसस्प्रष्ठव्यिमाव

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .

चक्षुिावावर्नन मनोवर्ज्ञानिात

na cakur-dhātur yāvan na mano-vijñāna-dhātuḥ . 眼界 乃至 意识界

वर्द्य नावर्द्य वर्द्याक्षयो नावर्द्याक्षयो यार्ननिरामरिं िरामरिक्षयो यतनरोिमागाव ज्ञानं प्राजततनावप्राजततः खसम

na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraa na jarā-maraa-kayo na dukha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ . (无 明) 无明 (无 明尽) 亦无 无明尽 乃至 老死 亦无 老死尽 苦集灭道 亦无 (无 无得)

तस्माच्छाररपत्राप्राजततत्तर्ाद्बोधिसत्तत्तर्ो प्रज्ञापारममतामाधश्त्तय वर्हरत्तयधचत्ततार्रिः

tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇa . 以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍

धचत्ततार्रिनाजस्तत्तर्ादत्रस्तो वर्पयावाततक्रानतो तनष्ठतनर्ावि citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇa . 无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘

त्र्यध्र्व्यर्जस्थताः सर्वद्धाः प्रज्ञापारममतामाधश्त्तयानत्ततरां सम्यक्संोधिममभसंद्धाः

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-sabodhim


abhisaṃbuddhāḥ .

三世 诸佛 依般若波罗蜜多故 阿耨多罗 三藐 三菩提

तस्माज्ज्ज्ञातव्यो प्रज्ञापारममतामहामनत्रो महावर्द्यामनत्रो ऽनत्ततरमनत्रोऽसमसममनत्रः सर्वखप्रशमनः सत्तयमममथ्यत्तर्ात प्रज्ञापारममतायासक्तो मनत्रः

tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro 'samasama-mantra sarva-dukha-praśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto mantra .

般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒

तद्यथा गते गते पारगते पारसंते बोधि स्र्ाहा

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .

即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃 [即说咒曰 渡去彼岸 都渡去彼岸 共证菩提]

इतत प्रज्ञापारममताहृदयं समाततं iti prajñāpāramitā-hdaya samāptaṃ . (般若波罗蜜多 心经 终)


本文来源:https://www.dywdw.cn/5203981a227916888486d7db.html

相关推荐
推荐阅读